need meaning : saatvika tyaagam

From the Bhakti List Archives

• December 23, 1997


Hare KrshNa!
	
Thanks to zrii V. Sadagopan for explaining maanasa-snaana & 
maansika-aaraadhana zloka-s.  

Could VS / members explain the other maanasa-snaana mentioned by 
zrii Vijayaraghavan ?


Also, need meaning of the following:


zriimaan venkaTa naathaarya: (= naatha: + aarya: ??) kavi-taarkika kesarii |
vedaanta aacaarya varya: (= va: + ya:??) me sannidhattaam sadaa hrdi ||

gurubhya: tat gurubhya: ca namovaakam adhiimahe |
vrNiimahe ca tatraadyau dampatii jagadaampatii ||

sva-zesha-bhutena mayaa sviiyai: sarva paricchadai: |
vidhaatum priitam aatmaanam deva: prakramate svayam ||

yasya dvirada vakraadyaa: paarishadyaa: para: zatam |
vighnam nighnanti satatam vishvaksenam tamaazraye  ||


saatvika tyaagam
----------------

bhagavaan eva sva-niyaamya sva-ruupa sthiti pravrtti sva-zeshataika 
rasena anena aatmanaa kartraa svakiiyai: ca upakarNai: svaaraadhanaika
prayojanaaya parama purusha: sarve-zeshi zriya: pati: sva-zesha-bhuutam
idam  ...-akhyam karma svasmai sva-priitaye svayam eva kaarayati



Source:
vaishNava dinacaryaa, 
compiler : zrii rangam M.S. Raaja Gopaalaacaarya
publisher : vizishTaadvaita pracaariNii sabhaa, 
            zrii dezika vidyaa bhavanam, cennai. 1982