ANANDA RAMAYANAM - IX

From the Bhakti List Archives

• August 5, 1997


                          SrI RAmajayam

                       Stories from ANANDA RAMAYANAM - Continued

This is the ninth posting in Ananda RAmAyaNam series:


Excerpt from yAga kANdam:

[Sage Kumbhodara pays a visit to RAma while the asvamedha yAgam is being
done and offers his prayer in the form of RAma AshTottara satanAmAvali in
the presence of SrI RAma and SIta who are seated near the yAgakuNdam.]

I am not attempting to translate the meanings of the slokams because the
names that occur in the stotra are mostly in common use.  The nAmAvali
derived from each slokam is given in square brackets. 

The phala sruti that follows the stotram states that reciting this nAmAvaLi 
will bestow the following benefits:  it will destroy all sins, remove fear 
from death and  bestow knowledge about SrI RAma's paramAtma svarUpam.  One who 
says this prayer for a month will be relieved from the evil effects of wrong 
dhAnam, eating of wrong foods and wrong medicines.  One who says or reads or 
thinks about or listens to this stotram, will be saved from grave sins and 
will ever start thinking about SrI RAma.  Reciting this even once is more 
beneficial than one-sixteenth of the benefits received from reciting hundreds of
srutis, smrtis, puraNams and itihAsams.  It gives children to the childless,
wealth to the poor, wife to the unmarried man etc.

                SrI RAma ashTottara satanAmAvaLi
 
asya srI rAmacandranAmAshTottara satamantrasya brahmA rshih |
anushtup chandah |  jAnakI vallabhah srI rAmacandro devatA | om bIjam | 
namah saktih | srI rAmacandrah kIlakam | sri rAmacandraprItyarthe 
jape viniyogah | 

om namo bhagavate rAjAdhirAjAya paramAtmane hrdayAya namah|
om namo bhagavate vidhyAdhirAjAya hayagrIvAya sirase svAhA |
om namo bhagavate jAnakI vallabhAya namah sikhAyai vashatt |
om namo bhagavate raghunandAyAmitatejase kavacAya hum |
om namo bhagavate kshIrAbdhi madhyasthAya nArAyaNAya netratrayAya voushaT |
om namo bhagavate satprakAsAya rAmAya astrAya phaT |
iti shadanganyAsah |
evam angulinyAsah kAryah |

                       atha dhyAnam

mandArakrti puNya dhAma vilasad vakshasthalam komalam
sAntam kantamahendra nIla rucirAbhAsam sahasrAnAmam
vande'ham raghunandanam surapatim kodaNda dIkshAgurum
rAmam sarva jagat susevita padam sItA manovallabham 


1.  sahasrasIrshNe vai tubhyam sahasrAkshAya te namah |
    namah sahasrahastAya sahasra caraNAya ca        ||

    [ 1. sahasrasIrshNe namah 2. sahasrAkshAya namah  
      3. sahasrahastAya namah 4. sahasra caraNAya namah ]

2.  namo jImUtavarNAya namaste visvatomukha |
    acyutAya namastubhyam namaste seshasAyine ||

    [ 5. jImUtavarNAya namah  6. visvatomukhAya namah
      7. acyutAya namah       8. seshasAyine  namah ]

3.  namo hiraNyagarbhAya pancabhUtAtmane namah |
    namo mUlaprakrtaye devAnAm hitakAriNe     ||

    [ 9. hiraNyagarbhAya namah 10. pancabhUtAtmane namah  
     11. mUlaprakrtaye namah   12. devAnAm hitakAriNe namah ]

4.  namaste sarvalokesa sarva duhkha nishUdana |
    sankha cakra gadA padma jatAmukuta dhAriNe  ||

    [ 13. sarvalokesAya namah  14. sarva duhkha nishUdanAya namah 
      15. sankha cakra gadA padma jatAmukuta dhAriNe namah ]

5.  namo garbhAya tatvAya jyotishAm jyotishe namah |
    om namo vAsudevAya namo dasarathAtmaja          ||

    [ 16. garbhAya namah   17.  tatvAya namah  18. jyotishAm jyotishe namah  
      19. vAsudevAya namah 20.  dasarathAtmajAya namah ]

6.  namo namaste rAjendra sarva sampat pradAya ca  |
    namah kAruNya rUpAya kaikeyIpriyakAriNe        ||

    [ 21. rAjendrAya namah     22. sarva sampat pradAya namah  
      23. kAruNya rUpAya namah 24. kaikeyIpriyakAriNe namah ]

7.  namo dAntAya sAntAya visvAmitra priyAya te |
    yajnesAya namastubhyam namaste kratupAlaka ||

    [ 25. dAntAya namah   26. sAntAya namah  27. visvAmitra priyAya namah 
      28. yajnesAya namah 29. kratupAlakAya namah ]

8.  namo namah kesavAya namo nAthAya sArngiNe  |
    namaste rAmacandrAya namo nArAyaNAya ca    ||

    [ 30. kesavAya namah     31. nAthAya namah  32. sArngiNe namah 
      33. rAmacandrAya namah 34. nArAyaNAya namah ]

9.  namaste rAmacandrAya mAdhavAya namo namah |
    govindAya namastubhyam namaste paramAtmane ||

    [ 35. rAmacandrAya namah  36. mAdhavAya namah 
      37. govindAya namah     38. paramAtmane namah  ]

10. namaste vishNurUpAya raghunAthAya te namah |
    namaste anAthanAthAya namaste madhusUdana   ||

    [ 39. vishNurUpAya namah   40. raghunAthAya namah 
      41. anAthanAthAya namah  42. madhusUdanAya  namah  ]

11. trivikrama namastestu sItAyAh pataye namah |
    vAmanAya namastubhyam namaste rAghavAya ca ||

    [ 43. trivikramAya namah     44. sItAyAh pataye namah 
      45. vAmanAya namah         46. rAghavAya namah  ]

12. namo namah srIdharAya janakIvallabhAya ca |
    namastestu hrshIkesa kandarpAya namo namah ||

    [ 47. srIdharAya namah  48. janakIvallabhAya namah 
      49. hrshIkesAya namah 50. kandarpAya namah ]

13. namaste padmanAbhAya kausalyAharshakAriNe |
    namo rajIvanayana namaste lakshmaNAgraja  ||

    [ 51. padmanAbhAya namah   52. kausalyAharshakAriNe namah
      53. rajIvanayanAya namah 54. lakshmaNAgrajaya  namah ]

14. namo namaste kAkutstha namo dAmodarAya ca |
    vibhIshaNa paritrAtarnamah sankarshaNAya ca ||

    [ 55. kAkutsthaya namah           56. dAmodarAya namah 
      57. vibhIshaNa paritrAtre namah 58. sankarshaNAya namah ]

15. vAsudeva namastestu namaste sankarapriya |
    pradyumnAya namastubhyam aniruddhAya te namah ||

    [ 59. vAsudevaya namah    60. sankarapriyAya namah 
      61. pradyumnAya namah   62. aniruddhAya namah]

16. sadasat bhaktirUpAya namaste purushottama |
    adhokshaja namastestu saptatAla harAya ca ||

    [ 63. sadasat bhaktirUpAya namah 64. purushottamAya namah 
      65. adhokshajAya namah         66. saptatAla harAya namah ]

17. kharadUshaNa samhartre srI nrsimhAya te namah |
    acyutAya namastubhyam namaste setubandhaka    ||

    [ 67. kharadUshaNa samhartre namah  68. srInrsimhAya namah 
      69. acyutAya namah                70. setubandhakAya namah ]    

18. janArdana namastestu namo hanumadAsraya   |
    upendra candravandyAya mArIca-mathanAya ca  ||

    [ 71. janArdanAya  namah           72. hanumadAsrayAya namah   
      73. upendra candravandyAya namah 74. mArIca-mathanAya namah ]

19. namo vAli-praharaNa namah sugrIva-rAjyada |
    jAmadagnya mahAdarpa HarAya haraye namah ||

   [ 75. vAli-praharaNAya namah             76. sugrIva-rAjyadAya namah 
     77. jAmadagnya mahAdarpa harAya namah 78. haraye namah ]

20. namo namaste krshNAya namaste bharatAgraja |
    namaste pitr-bhaktAya namah satrughna pUrvaja ||

   [ 79. krshNAya namah     80. bharatAgrajAya namah 
     81. pitr-bhaktAya namah 82. satrughna pUrvajAya namah ]

21. ayodhyAdhipate tubhyam namah satrughna sevita |
    namo nityAya satyAya buddhyAdi-jnAnarUpiNe    ||

   [ 83. ayodhyAdhipataye namah            84. satrughna sevitAya namah 
     85. nityAya namah  86. satyAya namah  87. buddhyAdi-jnAnarUpiNe namah ]

22. advaita brahma-rUpAya jnAna-gamyAya te namah |
    namah pUrNAya ramyAya mAdhavAya cidAtmane ||

    [ 88. advaita brahma-rUpAya namah 89. jnAna-gamyAya namah 
      90. pUrNAya namah               91. ramyAya namah  
      92. mAdhavAya  namah            93. cidAtmane namah ]

23. ayodhyesAya sreshThaya cin-mAtrAya parAtmane |
    namo'halyoddhAraNAya namaste cApa bhanjine ||

    [ 94. ayodhyesAya namah       95. sreshThaya namah 
      96. cin-mAtrAya namah       97. parAtmane namah 
      98. ahalyoddhAraNAya namah  99. cApa bhanjine namah ]

24. sItArAmAya sevyAya stutyAya parameshThine  |
    namaste bANa-hastAya namah kodaNda-dhAriNe ||

    [100. sItArAmAya namah   101. sevyAya namah  
     102. stutyAya namah     103. parameshThine namah 
     104. bANa-hastAya namah 105. kodaNda-dhAriNe namah ]

25. namah kabhanda-hantre ca vAli-hantre namos'tu te |
    namastestu dasagrIva prANa samhAra kAriNe     ||

    [ 106. kabhanda-hantre namah   107. vAli-hantre namah 
      108. dasagrIva prANa samhAra kAriNe namah ]

               phala sruti

ashTottara satam nAmnAm rAmacandrasya pAvanam |
etatproktam mayA sreshTham sarva pAtaka nAsanam ||

pracarishyati talloke prANya drshTavasAddvija |
tasya kIrtana mAtreNa janAyAsyati sadgatim    ||

tAvadvijrmbhate pApam brahmahatyApurah saram |
yAvannAmAshTaka satam purusho na hi kIrtayet ||

tAvatkaler mahotsAho ni:sankam sapravartate |
yAvat srI rAmacandrasya sata-nAmnAm na kIrtanam ||

tAvad-yama-bhaTA: krUrah samcarishyanti nirbhayah |
yAvat sri RAmacandrasya satanAmnAm na kIrtanam ||

tAvat svarUpam rAmasya durbhodham prANiNAm sphuTam |
yAvanna nishTAya rAma nAma-mAhAtmyam uttamam         ||

kIrtitam paTitam citte drtam sasmAritam muda   |
anyatah srNuyAn martyah sopi mucyeta pAtakAt   ||

brahma-hatyAdi pApAnAm nishkrtim yadi vAnchati |
rAmastotram mAsamekam paTitva mucyate narah   ||

dushprati graha-durbhojya durAlApAdi-sambhavam   |
pApam sakrt-kIrtanena rAma-stotram vinAsayet ||

sruti smrti purANa itihAsa Agama satAni ca |
arhati nAlpAm srI rAma-nAma-kIrtikalAmapi ||

ashTottara satam nAmnAm sitA-rAmasya pAvanam |
asya samkIrtanAdeva sarvAn kAmAn lAbhennarah ||

putrArthI labhate putrAn dhanArthI dhanam-ApnuyAt |
sriyam prApnoti patnyarthI stotra-pATasravAdina ||

kumbhodareNa muninA yena stotreNa rAghavah |
stutah pUrvam yajnavATe tadetatvAm mayoditam ||




More to come,

Kalyani Krishnamachari